________________
(८७) शार्दूल० मालायाः परिधापनं समुपधानान्तेऽभवत्सूत्सवे रष्टाद्दान् विहितैः समस्तसु जनैरत्यादरात्सुन्दरैः । शान्तिस्नात्रसुपूजनंच महती सज्जन्ययात्राऽबलत् देवद्रव्यसुसञ्चयोऽपि बहुधा नूयाननूत्सज्जनैः ॥ ३२५॥ धन्वस्य लन्धरवासि हुक्मा
जिधस्य पत्नी सुकृतैकचित्ता ।
चम्पानिधाना ह्युपधानमेतद्
गुरूपदेशात्समची करत्सा ॥३२६॥
गव्यूतिषट्कीयसुसङ्घमेषा निष्काशयामास महामहेन ।
तयोश्च लक्ष्मीयुतचन्दनामा सम्पादयामास समस्तकृत्यं
उपजाति०
बह्वाग्रहात्तत्र गुरुर्महीया - ञ्छिष्यैः कियद्भिर्विबुधैर्विनीतेः । तपोरतानिः श्रमणी जिरेष
सार्धं चचालाऽनुपमप्रभावः
॥ ३२७॥
॥३२॥