________________
(c) सत्काव्यनिर्माणकर्री चं शक्तिः
सीखने चाद्भुत शक्तिरुया ।
प्रकृताशक्तिरमुष्य या स्ति
सां लेखनी बाह्यतरेति जाने
अद्यावधि प्रौढमतिः प्रविद्वान् ग्रन्थान् स्वधर्म्यान् रचयाञ्चकार ।
सूरीश्वरो यावत एवं तेषां
नामानि सम्यक् क्रमशो लिखामि ॥ ३३० ॥
|३२||
सद्गुर्जरीयाऽधिक मिष्टाषा
विनिर्मितेषा स्तवनावली दि । नूत्ना दि नूत्नाः दशसप्तपूजाः
पृथक् पृथग् जावविशेषरम्याः ||३३ १ ||
गीति० 'हीनोविचारमेकं देवद्रव्यसिद्धिमूर्तिमएमने । रचयाम्बभूवसूरिविद्यान्धकारमार्तण्डाऽऽदींश्च
नामनुं पुस्तक.
||३३||