________________
(८९) आर्या ०
सुगमा संस्कृतभाषा वैराग्यरसमअरी बहुरम्या | हृद्यपद्यमय चित्रामेरुत्रयोदशी कथैषा
॥३३३॥
इन्द्रवज्रा०
ग्रन्थाः किलैते सकलाईताना मत्यन्तशिक्षाप्रददा लसन्ति
एतत्समीक्षाकरणेन मूरि
सम्यक्त्वबोधः समुदेति शीघ्रम् ॥३३४||
सूरीश्वरकृत चतुर्माससंख्यानं [ प्रकाशनं ]
उपजाति० श्रीमांश्चतुर्मासमसौ चकार सूरीश्वरैस्तैरिकरे सहाऽऽयम् । नवेषु रन्ध-क्षिति- सम्मितेऽब्दे विद्याविनोदी गुरुतीर्थवासी ॥३३५॥
'व्योमाऽङ्ग नन्द - क्षिति हायने तु वटोदरे भूमि रस - प्रन्दौ ।
१ १९५९ २ १९६० ३ १९६१