SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ (९० ) तस्थौ महेन्द्राऽऽदिपुरे प्रशस्ते प्रावृट् चतुर्मास मनल्प बुद्धिः ॥ ३३६ ॥ पक्षाऽङ्ग - निध्येकमिते'च वर्षे बङ्गप्रसिद्धाऽजिमगञ्ज पुर्याम् । अस्थात्पुनर्लस्करराजधान्याम् त्रि- तर्क- नन्दक्षितिमान' वर्षे ॥ ३३७ ॥ ततोऽध्यवात्सीद्गुजरानवाला मनोषि - तर्क ग्रहमिता ऽब्दे । धर्मोपदेशाद्धि जनानतीव सूरीश्वरः प्रीणयति स्म नित्यम् ||३३८|| विहृत्य तस्मादुपगत्य नारो वालं पुरं तत्र महामहेन । गम्भीरनाम्नो विजयस्य दीक्षां दत्त्वा कसूरं पुरमाजगाम संघाऽऽग्रहात्तत्र शराऽङ्गनन्द"क्षित्यब्दकेऽतिष्ठदसौ सुविद्वान् १ १९६२ २ १९६३ ३ १९६४ ४ १९६५. ॥३३८॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy