SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ( ९ ) तस्माद्धर्म नजध्वं जिनवरगदितं संयमंवापवित्रम् ॥ नूनं संसारमध्ये नहि किमपि सतां सौख्यदं वर्तते हि, तारुण्यं सौख्यकृद्यत्तदर्पितडिदिवाऽस्यास्नुतामेवयातम् । पुत्रस्त्रीबन्धुनृत्यद्रविण मनुदिनं क्षीयमाणं विलो के, सर्व तुच्छं जगत्यां जवभयलय क्रुद्धर्मएवाऽस्ति सत्यः .. मन्दाक्रान्ता. पायम्पायं गुरुवर मुखात्पूर्णचन्द्रात्क्षरन्तं, सद्वैराग्याऽ मृतरसमसौ लाल चन्द्रो यथेच्छम् । आत्मोन्नत्यै परिणतमनाः संयमं सञ्जिवृद्धः, प्रायाचीत्तं मुनिवरमलं तीव्र संवेगमातः ॥ २८॥ उपजाति० उवाच चैनं सुविनीतवेषं, त्वदीप्सितं सर्वमवश्यमेतत्, काले विधित्सामि यदित्थमेव, प्रक्ष्यामि ते हार्दिकनावदार्यम् ॥ २९ ॥ ततो जगज्जङ्गमकल्पवृक्षः, श्राचार्यवयों विजद्दार तस्मात् ।
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy