________________
( ९ ) तस्माद्धर्म नजध्वं जिनवरगदितं संयमंवापवित्रम् ॥
नूनं संसारमध्ये नहि किमपि सतां सौख्यदं वर्तते हि, तारुण्यं सौख्यकृद्यत्तदर्पितडिदिवाऽस्यास्नुतामेवयातम् । पुत्रस्त्रीबन्धुनृत्यद्रविण मनुदिनं क्षीयमाणं विलो के, सर्व तुच्छं जगत्यां जवभयलय क्रुद्धर्मएवाऽस्ति सत्यः .. मन्दाक्रान्ता.
पायम्पायं गुरुवर मुखात्पूर्णचन्द्रात्क्षरन्तं, सद्वैराग्याऽ मृतरसमसौ लाल चन्द्रो यथेच्छम् । आत्मोन्नत्यै परिणतमनाः संयमं सञ्जिवृद्धः, प्रायाचीत्तं मुनिवरमलं तीव्र संवेगमातः ॥ २८॥ उपजाति०
उवाच चैनं सुविनीतवेषं, त्वदीप्सितं सर्वमवश्यमेतत्, काले विधित्सामि यदित्थमेव,
प्रक्ष्यामि ते हार्दिकनावदार्यम् ॥ २९ ॥
ततो जगज्जङ्गमकल्पवृक्षः, श्राचार्यवयों विजद्दार तस्मात् ।