________________
(८)
वसन्त कायेन येन कुरुते सततं ह्यनर्थ,
धर्म जहाति रिपुतां तनुतेऽतिमूढः । यशेतवे सुतकलत्रसुनृत्यवर्गान् , पुष्णाति सोऽपि दहने परिदह्यते हा ॥२४॥
स्रग्धरा० संसारेऽस्मिन्नसारे कुमतिकनिचये जैनधर्मेकसारे, प्रेक्षावन्तो महान्तः सुकृतशतरताः पापजाताऽति नीताः। पश्यन्तः सर्वमेकं मनसि नहि मनाग् नेदनावं नजन्तो, मुक्ताः सर्वेश्च बन्धजगति बहुमताः सन्ति सन्तःकि यन्तः ॥२५॥ यद्वनौमा विकारा विविधजनपदेऽने कसंझा खनन्ते, प्रान्ते सर्व किलैकं नहि नवति जिदा वस्तुतः कारणैश्यात् । एतत्तत्वं विदित्वा जवजलधिपरंपारमायान्तिधीराः,