________________
( ७ )
एको धर्मः सदेति प्रथयति महिमानं नरस्योजयत्र, पश्यद्भिः सर्वमेतज् ऊटितिबुधवरैर्धर्म एवाऽवलम्ब्यः ॥ २० ॥
शालिनी ०
सोऽयं धर्मो वीतरागोदितो यः, स्वर्ग मोक्षं येन लोका लजन्ते ।
रक्षा यस्मिञ्जवमात्रस्य संसाराकूपारं सन्तरीतुं प्रपोतः
॥ २१ ॥
धर्मा देवाऽऽप्नोति लक्ष्मी मनन्तां, तुङ्गे वंशे जन्मितां दीप्तिमत्ताम् । सोख्यं कीर्तिं पूर्णमायुश्च नूनम्, प्रान्तेऽवश्यं मुक्तिकान्तावरत्वम् ॥ २२ ॥
ईदृग् धर्मो ह्याईतः कल्पवृक्षः, सर्वश्रेष्ठः शाश्वतः सेवनीयः ।
मोक्षाऽऽकाङ्क्षावद्भिरत्सु भक्तैः, कामक्रोधाऽऽयन्तरङ्गाऽरिमुक्तैः ॥ २३ ॥