________________
निरोदय मेने गुरुदेव एतकं, सुलक्षणं जावि गरिष्ठपूरुषम् ॥१७॥
मालिनी० गुरुरपि जवजीतं सद्विनीतं मुमुहुँ,
शरणमुपगतं तं योग्यमेनं विदित्वा । अदित सदसि तादृग्देशनां चाऽतिरम्या, जवजयपरिहीमदयज्ञानदात्रीम् ॥ १०॥
__स्रगधरा० संसारे पुत्रदाराधनसदनकुटुम्बाऽऽदियद्यद्विलोके, नात्मीयं तत्र वीके कमपि परजवे चाऽत्र वाऽऽद्दला दयेद्यः। जाते तस्मिन्यथा मुन्नवति च नियतं तद्विनाशेऽतिपुःखं, तारुण्यं चापिजव्यास्तमिदिव चपलं नश्वरंसर्वमित्थम् ।। नैके नूपा बनूवुः दितितलमहिताः पाएडवाद्याः पुरा ये, सार्ध केनाऽपि नागारिकमपि नहि पुनर्यातियाता न कश्चित् ।