________________
वसन्त. तत्रैकदा कमलसूरिगुरुर्महीयान् __ सच्छिष्यमएमलवृतः पुरि माणसायाम् । उर्वीतलं परिपुनन् समुपाजगामैतब्बालचन्द्रसमुदेष्यदयप्रणुन्नः ॥१४॥
उपजा. जिनेन्द्रपूजागुरुवन्दनाऽऽदि___ सद्धर्मकृत्ये बहुरागिचित्ताम् , श्रीलालचन्द्रो नगिनों पितुस्ता, मालोक्य तद्वत् तदियेष कर्तुम् ॥१५॥
वंशस्थ. ततोऽतिहृष्टो गुरुपादपङ्कजं,
मुमुकुजीवाऽखिगणाऽतिसेवितम् । ननाम चाऽऽगत्य सदैव सन्मतिः,
पपौ च तस्याऽतुलदेशनाऽमृतम् ॥१६॥ सुदीप्तजालं कमनीयविग्रहं,
जगद्धितेच्छं वसुधाविजूषणम् ।