________________
(४) तदङ्गजः सूनुवरो महीयान् , - सवदमनागेष समाविरासीत् ॥१७॥ तदनु गुरुमदेनाऽजायताऽस्याऽनिधानं,
परिजनपरिदत्तं लालचन्द्रति शस्तं । शशिकिरण इव द्राग वर्धमानाऽङ्गम्निोऽ हरत सकलचित्तं बाललीलां वितन्वन्॥११॥
द्रुतवि० पितरि शैशव एव दिवंगते,
सुकृततो जननी भगिनी पितुः । अकृत लालनपालनमादरादजवदेष च सप्तदशाब्दिकः ॥१५॥
____ आख्यान बालोऽपि द ग्रधियःप्रकर्षा
दशेषलोकान् समतूतुषत्सः । विशेषविद्याऽध्ययनार्थमेनं,
पितुः स्वसा स्वीयगृहं निनाय ॥१३॥