________________
(३) यद्वीरमग्रामकमएमलीये, बालादिकं शासनपत्तनं वै.
उपे० सुश्रावकीयाऽखिलसद्गुणा
रईदगुरूणां गुरुजक्तिकारैः। महर्द्धिकैः शीलगुणाऽभिरामैः,
श्राद्धादिलोकैः परिशोभमानम् ॥७॥ तदध्यवात्सीत्कमनीयकीर्तिः,
त्रैमालिकज्ञातिकधर्मनिष्ठः। सद्बुद्धिपोतांबरदासनामा,
चाईद्रूपासनरक्तचित्तः ॥७॥ तद्धर्मपत्नी कमनीयरूपा,
मोतीति नाना प्रथिता बनूव । अतुच्छबुद्धि निजधर्मरक्ता,
सतीप्रकाएमा गृहकृत्यददा व्योमाऽब्धिनन्देन्बुमिते सुवर्षे,
पौषे सिते विष्णुतियो बुधाहे।