________________
(२)
मालिनी
विजयकमलमूरिः शासनौन्नत्यकारी,
दिनकर श्व मेरौ, तस्य पट्टे किलोदैत् । स्वपरसमयनिष्णातत्वविख्यातिमाप्तः, ___ कृतविविधतपस्याधूतनिःशेषपापः ॥३॥ पविरिव गिरिपक्षान् वादिवृन्दाऽतिदर्पान् ,
सदसि जनसमदं व्यच्छिनहीलयाऽसौ । गुणिजनहितकारी शुद्धचारित्रधारी, कलुषतरुकुगरः प्राणिरक्षाप्रचारः ॥४॥
शार्दूल. पढें चाऽस्य समध्युवाप्स महिमाऽगारः सुविद्याचणः, कारुण्याऽऽईतरः प्रनाधिकवरश्चातुर्यरत्नाऽऽकरः। सच्चारित्रविनूषिताऽवनितलः श्रीलब्धिसूरीश्वरः, शीलाऽनङ्कतिमण्डितः वितितले सर्वत्र देदीप्यते
प्रख्यातिमद्गुर्जररम्यदेशे,
श्रीनोयणीतीर्थपतेरदूरे।