________________
[११७]
खम्नातके वह्निह्वयाऽङ्कपृथ्वी
मिते च वर्षे कपडा दिवसे ॥३५॥
वेदनिन्देन्दुमिते प्रवर्षे
सन्तस्थितवान् बोरसदाख्यपुर्याम् ।
पञ्चर्षिरन्ध्रक्षितिमानवर्षे
डनोइपुर्या न्यवसच्च सूरिः
रसर्षिनिध्ये कब्दिकेऽसौ खम्भात केऽस्थाज्जनतासुमान्यः ।
सप्तर्षिरन्ध्रक्षितिवत्सरे च
वटोदरे शैलढ्याऽङ्कचन्द्रे
छायापुरे रन्ध्रढ्याऽङ्कनूमौ तस्थावुमेटानगरे ततश्च ।
नोऽष्टनन्द क्षितिवर्ष केऽसौ
॥ ३५३ ॥
॥३५४॥
छाण्यामतिष्ठत्सह शिष्यवर्गैः ॥ ३५५॥
चन्द्राऽष्टनन्दक्षितिदायने स सूरिर्न्यवात्सीत्सुरते सशिष्यः ।