SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ [११७] खम्नातके वह्निह्वयाऽङ्कपृथ्वी मिते च वर्षे कपडा दिवसे ॥३५॥ वेदनिन्देन्दुमिते प्रवर्षे सन्तस्थितवान् बोरसदाख्यपुर्याम् । पञ्चर्षिरन्ध्रक्षितिमानवर्षे डनोइपुर्या न्यवसच्च सूरिः रसर्षिनिध्ये कब्दिकेऽसौ खम्भात केऽस्थाज्जनतासुमान्यः । सप्तर्षिरन्ध्रक्षितिवत्सरे च वटोदरे शैलढ्याऽङ्कचन्द्रे छायापुरे रन्ध्रढ्याऽङ्कनूमौ तस्थावुमेटानगरे ततश्च । नोऽष्टनन्द क्षितिवर्ष केऽसौ ॥ ३५३ ॥ ॥३५४॥ छाण्यामतिष्ठत्सह शिष्यवर्गैः ॥ ३५५॥ चन्द्राऽष्टनन्दक्षितिदायने स सूरिर्न्यवात्सीत्सुरते सशिष्यः ।
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy