________________
[३९] तस्याऽऽग्रहात्कमलसूरिरसौ प्रयातः संघेऽनघे प्रवरवाचकवीरयुक्तः । तीर्थाधिपं नरसुराधिपसेव्यमान
पादाम्बुजं विविधसंस्तवनैर्ववन्दे ॥१२॥
पृथ्वी० विलोक्य जलधिर्यथा न परिमाति पात्रे विधुम् चिरेण रमणीमणिश्च रमणं प्रवासागतम् । महोदधिसमानशासननृते मुनेर्विग्रहे
तथैव न ममुर्मुदो जिनंपतेस्समालोकनात्
महीन्द्रपुरमा यो मुनिवरै स्ततः सूरिराट् महेन्यजनताग्रहात्सुविदितं जिनेंद्रालयैः । मृगांकरसनन्दनूपरिमितेऽनघे वत्सरे
उवास जलदागमं सहि विजाव्य संप्रार्थितः हरिणी०
यदि बढ्वःपूजामाष्टादिकां विदधुर्मुदा निजमतनुतां चक्रुर्जक्तिं मुदा बहुधा परे ।