SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ [३९] तस्याऽऽग्रहात्कमलसूरिरसौ प्रयातः संघेऽनघे प्रवरवाचकवीरयुक्तः । तीर्थाधिपं नरसुराधिपसेव्यमान पादाम्बुजं विविधसंस्तवनैर्ववन्दे ॥१२॥ पृथ्वी० विलोक्य जलधिर्यथा न परिमाति पात्रे विधुम् चिरेण रमणीमणिश्च रमणं प्रवासागतम् । महोदधिसमानशासननृते मुनेर्विग्रहे तथैव न ममुर्मुदो जिनंपतेस्समालोकनात् महीन्द्रपुरमा यो मुनिवरै स्ततः सूरिराट् महेन्यजनताग्रहात्सुविदितं जिनेंद्रालयैः । मृगांकरसनन्दनूपरिमितेऽनघे वत्सरे उवास जलदागमं सहि विजाव्य संप्रार्थितः हरिणी० यदि बढ्वःपूजामाष्टादिकां विदधुर्मुदा निजमतनुतां चक्रुर्जक्तिं मुदा बहुधा परे ।
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy