________________
[३८] निराकर्तः ! धाम्ना दिनमणिरुषां सूरिसुरराट् समागत्या वास्मान्विषय विषमत्तान्निवसतिम्
उप०
सङ्घीययाच्यां परिगृह्य सूरिः पुरं विवेश प्रथितप्रजावः ।
लाजैश्च नार्यश्चतुरङ्गयुक्तम् ववर्षिरे तं नृपवद्विशन्तम्
॥११॥
किरन्दि धर्मामृतभूरिधाराम् आश्वासयन्हृन्नरचातकानाम् ।
सूरेर्महासंसदि मेघनादः
विव्याध इंसानि पाप्मजालम् ॥ १२० ॥
वसन्त०
तीर्थाय कूंगर सिलूणिय नामकोऽत्र स हि मामवगढाय चतुष्प्रतीकम् । सूरीन्द्रधर्मवचसा प्रतिबुद्ध एषः
शस्तं समारचितवान्ननु संत्रमेण ॥ १२१ ॥