________________
[१०० ]
शरीरबाधा प्रतिघसमस्य प्रवर्धमाना विविधाssपतच्च
तथापि साध्वाचरणं कदापि नैवाऽजदात्तत्त्वविदां वरिष्ठः । प्रारब्धदत्तं सुखदुःखमेतद्
नोक्तव्यमेवेति जनस्य जानन् ॥ ३३२ ॥
शरीरमेतद्ध्रुव मस्त्य नित्यं
मत्वेति चित्ते तदवस्थितोऽपि ।
॥३३०॥
चक्रे शुजध्यानमनारतं हि
विदन् स्वकीय क्षयकालमेतम् ॥३३२॥
सर्वे शिष्याः सततं तदीय सेवां विधातुं परिदत्तचित्ताः । इन्याऽऽदिवर्गा जिषजां वरै हि चिकित्सयामासुरजखमेव
इन्द्र०
आस्तां च तत्राऽवसरे विनीतौ श्रीदानसूरेः सुधियो सुशिष्यो ।
॥३३३॥