SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ [१०० ] शरीरबाधा प्रतिघसमस्य प्रवर्धमाना विविधाssपतच्च तथापि साध्वाचरणं कदापि नैवाऽजदात्तत्त्वविदां वरिष्ठः । प्रारब्धदत्तं सुखदुःखमेतद् नोक्तव्यमेवेति जनस्य जानन् ॥ ३३२ ॥ शरीरमेतद्ध्रुव मस्त्य नित्यं मत्वेति चित्ते तदवस्थितोऽपि । ॥३३०॥ चक्रे शुजध्यानमनारतं हि विदन् स्वकीय क्षयकालमेतम् ॥३३२॥ सर्वे शिष्याः सततं तदीय सेवां विधातुं परिदत्तचित्ताः । इन्याऽऽदिवर्गा जिषजां वरै हि चिकित्सयामासुरजखमेव इन्द्र० आस्तां च तत्राऽवसरे विनीतौ श्रीदानसूरेः सुधियो सुशिष्यो । ॥३३३॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy