________________
उच्चैस्तरं सूरिपदं गरीयान्
ददावसौ श्री कमलाख्यसूरिः। 'जूम्यष्ट-रन्ध्रक्षितिमानवर्षे
वर्ष वासं सुरते स चके ॥३६३॥ छायापुरीवासि नगीनदास
बोटाऽदिलालाऽङ्गजुवं मुमुक्दुम् । प्रव्राज्य चक्रे शुननाम तस्य
नवीनयुक्तं विजयं गुरुः सः ॥३६॥ पक्षाऽष्ट-रन्ध्र-क्षितितुल्य वर्षे
समध्यवात्सीनगरी बुहारीम्। गुणाऽष्ट-नन्द क्षितिसम्मितेऽन्दे
नमोदकीयं छगनाऽऽदिलालम् ॥३६५॥ सांसारिकाऽशेष विशेषवस्तु
वैराग्यसम्पन्नमुदारभावम् । प्रवाज्य सरिर्महता महेन
शुजाभिधानं विदधे प्रवीणम् ॥३६६॥ १ १९८१. २ १९८२ ३ १९८३