SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ उच्चैस्तरं सूरिपदं गरीयान् ददावसौ श्री कमलाख्यसूरिः। 'जूम्यष्ट-रन्ध्रक्षितिमानवर्षे वर्ष वासं सुरते स चके ॥३६३॥ छायापुरीवासि नगीनदास बोटाऽदिलालाऽङ्गजुवं मुमुक्दुम् । प्रव्राज्य चक्रे शुननाम तस्य नवीनयुक्तं विजयं गुरुः सः ॥३६॥ पक्षाऽष्ट-रन्ध्र-क्षितितुल्य वर्षे समध्यवात्सीनगरी बुहारीम्। गुणाऽष्ट-नन्द क्षितिसम्मितेऽन्दे नमोदकीयं छगनाऽऽदिलालम् ॥३६५॥ सांसारिकाऽशेष विशेषवस्तु वैराग्यसम्पन्नमुदारभावम् । प्रवाज्य सरिर्महता महेन शुजाभिधानं विदधे प्रवीणम् ॥३६६॥ १ १९८१. २ १९८२ ३ १९८३
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy