________________
[६७]
उप०
अत्रापि धो धुरमुदहन्स
सूरीशितातीतृपयुच्चवाग्भिः। निदाघपापौधविघातकानिः धारानिरचं जनतां धरावत् ॥१५॥
भुजङ्ग उषित्वा कियन्मासकानत्र सूरिः
ग्रहाणामिवाने ग्रहैः सार्वजोमः । मुनीन्द्रैस्समंप्रति चएडतेजाः ततानायने तत्पुरात्तत्परैः सः ॥१६॥
इन्द्रवज्रा० लोकंपृणस्यागमनं विदित्वा
सजोबनूवुः श्रमणोत्तमस्य ।। .. बोर्सद् पुरस्थाः पुरतोऽभिगन्तुम्
श्रामोदरोमाञ्चितदेहनाजः ॥१७॥