SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ [६८] शालिनी० वादित्राणां नैकशब्देस्तदानीम् ___ गर्जारावस्पर्धिदिग्व्यापृतैश्च । वन्दिस्तोत्रैः सुन्दरीगायनैस्सः शिष्याप्तो बोर्सदं प्राविवेश ॥१॥ केचित्पोरा वीक्षितुं कौतुकेन केचिद् जक्त्या वन्दितुं योगिराजम् । केचिद्धर्म श्रोतुकामा मनोज्ञम् केचिन्मिष्ट प्रेप्सया ह्यागमन्द्राक् ॥३१ए। देवज्ञानद्रव्यवृद्धिं प्रकुर्वन् वर्षारात्रं श्राद्धवृक्षाग्रहेण । आचार्योऽसौ विश्वबोधप्रवीणः तेने प्रस्थान युषित्वा विनेयः ॥१०॥ पंचचामर० प्रमोदमेतुरान्जनान्विधाय नूरि पत्तने वयं नयन्प्रशान्तिमुक्तिपंक्तिनिष्कृतीः।
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy