SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ( २३ ) दददयमखिलानां मोदयन्मानसानि, दिनकर व नैशं ध्वान्तमज्ञानपुञ्जम् । हृदयसदनसुस्थं तत्क्षणं नाशयित्वा, सकल जिनसमुक्तं धर्ममावेदयत्तान् ८०युग्मम् उपजाति. धर्म चतुर्धा दशधा च तत्र, मतान्तरीया श्रपि पौरलोकाः । समुत्सुका एत्य सुखेन नित्य, माकर्णयामासुरनल्पजक्त्या तत्रैकदा झार्यसमाजवर्गा प्रसिद्धविद्वांस मनन्त कृष्णम् । आकार्य शीघ्रं नगरान्तरस्थं चिकीर्षा थांबवुः मादिऽऽदेवप्रतिमासु पूजा मुक्ताऽऽत्मजीवाऽऽगमनोपरिष्टात् । शास्त्रार्थमारब्ध सजामुपेत ॥ ८२ ॥ श्चरित्रनेत्रा गुरुणा समं सः ॥८३॥ ॥४॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy