________________
( २३ )
दददयमखिलानां मोदयन्मानसानि, दिनकर व नैशं ध्वान्तमज्ञानपुञ्जम् । हृदयसदनसुस्थं तत्क्षणं नाशयित्वा, सकल जिनसमुक्तं धर्ममावेदयत्तान् ८०युग्मम्
उपजाति.
धर्म चतुर्धा दशधा च तत्र, मतान्तरीया श्रपि पौरलोकाः ।
समुत्सुका एत्य सुखेन नित्य, माकर्णयामासुरनल्पजक्त्या
तत्रैकदा झार्यसमाजवर्गा
प्रसिद्धविद्वांस मनन्त कृष्णम् ।
आकार्य शीघ्रं नगरान्तरस्थं
चिकीर्षा थांबवुः
मादिऽऽदेवप्रतिमासु पूजा मुक्ताऽऽत्मजीवाऽऽगमनोपरिष्टात् ।
शास्त्रार्थमारब्ध सजामुपेत
॥ ८२ ॥
श्चरित्रनेत्रा गुरुणा समं सः
॥८३॥
॥४॥