________________
(२२) चन्द्रर्षिनन्देन्बुमिते सुवर्षे,
समस्तसंघाऽनुमतं सभायाम् । "व्याख्यनवाचस्पति" जैनरत्नेत्युपाधिमस्मा अदितोत्सवेन ॥७॥
द्रुतवि० विरचिता वरमेस्त्रयोदशी, ___ सरलसंकृतपद्यमयी कथा। इह हि रम्यपुरे वसताऽमुना, ऋजुधियामुपकारचिकोर्षता ॥७॥
मालिनी तदनुगुरुपदाब्जे नृङ्गलीलां वितन्वन् ,
प्रतिपुरमुपकुर्वन् रम्यधर्मोपदेशैः। दहनमुनिनवेन्दौ वत्सरे प्रौढतेजाः,
हकिहि नरसएमापत्तनं चाऽऽपदेषः॥ए। जलधर व तोयं प्रावृषेण्यो महीयान् ,
परिषदि सुजनानां देशनां प्रत्यहं सः। विविधजवसुजाताऽघौघमुच्छेदयन्ती,
शिवनगरसुमार्ग दर्शयन्तीं मुमुन् ॥७॥