SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ (२२) चन्द्रर्षिनन्देन्बुमिते सुवर्षे, समस्तसंघाऽनुमतं सभायाम् । "व्याख्यनवाचस्पति" जैनरत्नेत्युपाधिमस्मा अदितोत्सवेन ॥७॥ द्रुतवि० विरचिता वरमेस्त्रयोदशी, ___ सरलसंकृतपद्यमयी कथा। इह हि रम्यपुरे वसताऽमुना, ऋजुधियामुपकारचिकोर्षता ॥७॥ मालिनी तदनुगुरुपदाब्जे नृङ्गलीलां वितन्वन् , प्रतिपुरमुपकुर्वन् रम्यधर्मोपदेशैः। दहनमुनिनवेन्दौ वत्सरे प्रौढतेजाः, हकिहि नरसएमापत्तनं चाऽऽपदेषः॥ए। जलधर व तोयं प्रावृषेण्यो महीयान् , परिषदि सुजनानां देशनां प्रत्यहं सः। विविधजवसुजाताऽघौघमुच्छेदयन्ती, शिवनगरसुमार्ग दर्शयन्तीं मुमुन् ॥७॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy