________________
( ६४ )
तत्कोऽपि दुर्मतिर्युवैव तथा प्रकाश्य श्री मज्जिनेशवचनस्य विराधकोऽभूत् ॥ २३६ ॥
उपजाति०
बहिष्कृतो " बेचरदास " एष श्री सङ्घकेनाऽखिल सङ्घमध्यात् । कदाग्रही शासनहानिकारी लेखं विधत्ते विपरीतमेव
जानन्तु चेत्थं सुखलालसंज्ञं महासुखाऽख्यं सुजना अशेषाः । बहिष्कृतो नस्त इमौ हि संधै स्तथापि मान्यौ जवतो न संघे ॥ २३८ ॥
डुर्वृत्तित: शासनगर्हणीय
लेखप्रचारं कुधियस्त्रयोऽपि ।
कुर्वन्ति जैनाऽऽदिकपत्रिकासु
॥ २३७॥
न तत्प्रमाणं करणीयमेषाम् स्थितानाईत सर्वलोकान् श्रद्धावतः श्रीजिनशासनाऽऽदौ ।
॥२३॥