SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ( ६४ ) तत्कोऽपि दुर्मतिर्युवैव तथा प्रकाश्य श्री मज्जिनेशवचनस्य विराधकोऽभूत् ॥ २३६ ॥ उपजाति० बहिष्कृतो " बेचरदास " एष श्री सङ्घकेनाऽखिल सङ्घमध्यात् । कदाग्रही शासनहानिकारी लेखं विधत्ते विपरीतमेव जानन्तु चेत्थं सुखलालसंज्ञं महासुखाऽख्यं सुजना अशेषाः । बहिष्कृतो नस्त इमौ हि संधै स्तथापि मान्यौ जवतो न संघे ॥ २३८ ॥ डुर्वृत्तित: शासनगर्हणीय लेखप्रचारं कुधियस्त्रयोऽपि । कुर्वन्ति जैनाऽऽदिकपत्रिकासु ॥ २३७॥ न तत्प्रमाणं करणीयमेषाम् स्थितानाईत सर्वलोकान् श्रद्धावतः श्रीजिनशासनाऽऽदौ । ॥२३॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy