________________
इत्येव जूयः परिबोधयन्ति
श्रामएयवन्तः सकला थमी हि ॥४॥ ईविरुद्धाऽऽचरणप्रवृत्त___ पापीयसा वीरविजुप्रजक्ताः। नो श्रद्धधीरन् कथने तदीय__ जग्ध्यादिसंसर्गमपि त्यजेयुः ॥१४॥ थानन्दसूनुः कुँवराऽभिधानः
श्रधालुमुख्यः सुकृतप्रसक्तः। सत्रा कुटुम्बैरनघः पुराऽसौ
ख्यातो जगत्यामधुना तदीयः ॥२४॥ ज्रात्रीयमोतीयुतचन्द्रनामा
तदङ्ग जन्मा परमादिनन्दः। विद्वेषिणामाईतशासनस्य मुख्यत्वमापद्य नृशं द्विषाते ॥४३॥
आर्या तज्जैनधर्मप्रकाशमासिकपत्रे प्रकाशयति लेखम् ।। तस्य कुँवरजीभाई चरिकरीति सहायतामेषः॥२४॥