________________
[२९] पारं गन्तुं विश्वसिन्धोर्विदग्धैः प्रवज्यायां साधु बुद्धिर्विधेया ॥०॥
वैतालीयं० चपलाचपलं हिजीवितम्
विषयास्सन्ति समे विषोत्कटाः। जमबुद्धिरसौ तथाप्यहो . न जनो मुञ्चति तान्मनाक् क्वचित् ॥१॥
शिखरिणी अये संसाराब्धौ महति पतिताऽघौघनिचिताः कलत्रापत्यस्वप्रणयविवशाः सत्यरहिताः। सदा लोनक्रोधस्मरपरवशा धर्मरहिताः जनास्संसाराब्धि कथमिव तरिष्यन्ति कथय
शार्दूल. स्वल्पो जीवितकाल एष रचितो धात्रा पुनर्नश्वरम् देहं हन्त कृतं च तत्रविविधा रोगाः पुनः कल्पिताः।