SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ [२९] पारं गन्तुं विश्वसिन्धोर्विदग्धैः प्रवज्यायां साधु बुद्धिर्विधेया ॥०॥ वैतालीयं० चपलाचपलं हिजीवितम् विषयास्सन्ति समे विषोत्कटाः। जमबुद्धिरसौ तथाप्यहो . न जनो मुञ्चति तान्मनाक् क्वचित् ॥१॥ शिखरिणी अये संसाराब्धौ महति पतिताऽघौघनिचिताः कलत्रापत्यस्वप्रणयविवशाः सत्यरहिताः। सदा लोनक्रोधस्मरपरवशा धर्मरहिताः जनास्संसाराब्धि कथमिव तरिष्यन्ति कथय शार्दूल. स्वल्पो जीवितकाल एष रचितो धात्रा पुनर्नश्वरम् देहं हन्त कृतं च तत्रविविधा रोगाः पुनः कल्पिताः।
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy