________________
[३०]
एकस्यापि सुखस्य कोऽपि नियतंनो पारगो दृश्यते तस्मात्सर्वमपास्य संयमममुं युक्तं दृढं चिन्तय
शिखरिणी० श्तीदं तद्वाक्यं श्रुतिपुटसुधासेकसदृशम्
निपीय प्रेमााः प्रणयजरबद्धाञ्जलिपुटाः। क्षमा याचन्तस्तेऽखिलमनुजवन्धं मुनिवरम् । नमन्तःप्राजग्मुर्निजधवसितं' शान्तहृदयाः
उप० सूरीश्वरः सद्गुणरञ्जिताङ्गः
शिष्यैरनेकैस्सहितो हि तस्मात् । विहृत्य चानन्दपुरं विवेश
तत्रत्य संधैर्बहु मानितोऽसौ ॥५॥
इन्द्रवशा०
अत्राप्यसौ प्राक्तनजन्मपत्रिमा. . घौघान्नृणां वारयितुं सजासदान् । १ गृह.