SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ [३०] एकस्यापि सुखस्य कोऽपि नियतंनो पारगो दृश्यते तस्मात्सर्वमपास्य संयमममुं युक्तं दृढं चिन्तय शिखरिणी० श्तीदं तद्वाक्यं श्रुतिपुटसुधासेकसदृशम् निपीय प्रेमााः प्रणयजरबद्धाञ्जलिपुटाः। क्षमा याचन्तस्तेऽखिलमनुजवन्धं मुनिवरम् । नमन्तःप्राजग्मुर्निजधवसितं' शान्तहृदयाः उप० सूरीश्वरः सद्गुणरञ्जिताङ्गः शिष्यैरनेकैस्सहितो हि तस्मात् । विहृत्य चानन्दपुरं विवेश तत्रत्य संधैर्बहु मानितोऽसौ ॥५॥ इन्द्रवशा० अत्राप्यसौ प्राक्तनजन्मपत्रिमा. . घौघान्नृणां वारयितुं सजासदान् । १ गृह.
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy