SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ [८३] लबुर्महान्तो गुरुदेवपाचे धर्मे हि जैने शुजनाववन्तः ॥३६न __ (युग्मम्) तत्रैकदा नूपतिनाऽऽदरेण गोष्ठ्यां समाकारित एष सरिः।। गत्वा नरेन्द्र बहु जक्तिमन्तं घटीद्वयं धर्ममुपादिशञ्च ॥श्क्षणा शार्दूल श्रीमान् गायकवाडनूपतिवरः श्रुत्वोपदेशं गुरोः संहृष्टः समवोचवमसन्मयं न पेयं सताम् । मांसस्याऽप्यदनं विगर्हितमिदं पापस्य मूलं ध्रुवं त्याज्यं स्वर्गतिमिप्सुभिश्च सुजनैः सुद्वंशजातैरिद वसन्ततिलका० आचार्यवर्य ? मतिमन् ? बहुशो मया हि दृष्टा अनेकमुनिपाः सुधियः परन्तु।
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy