________________
[ ८० ]
वर्षाकालं निकषा मेटा निवासिसङ्घप्रचुराऽऽग्रहात्सः गाडुमेटा पुरि सूरिराजः कर्तुं चतुर्मासनिवासमत्र
पुरप्रवेशः समकारि सङ्घः र्याऽऽदि नानाविधवाद्यघोषैः । सुश्राविका यूथ सुमिष्टगानैः
॥ २५७ ॥
श्राद्धाऽऽदिवगैरमितैश्च सूरेः ॥ २५८॥
चरित्रनेता प्रवया छापीद स्वीयाऽन्यदीयाऽतुलशातमिच्छुः ।
मुक्तः प्रमादेर्जविनामजस्रं
धर्मोपदेशं ददमान आसीत् ॥२५८॥
नराधिनाथोऽपि समेत्य जक्त्या श्रीमद्गुरो जीवदयाप्रधानम् । व्याख्यानमाकर्ण्य भवाब्धितारि
सावद्यकर्माणि बहून्यदासीत् ॥ २६०॥