SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ गरिष्ठमाचार्यमुपेयिवांस तत्रस्थसङ्घोऽपि महोत्सवायैः। प्रावीविशस्वं पुरमईणीयम् योगीन्द्रधोरेन्द्र-जनाऽग्रगण्यम् ॥१५३॥ स देशनां तत्र ददौ पयोद. नादानुकृत्याऽमृततुल्यवाचा। संसारवाधूि तरितुं सुपोत कल्पामनरूपा बहुबोधदात्रीम् ॥५४॥ ततः सुभव्यान् बहुधोपकुर्वन् ___ धर्मोपदेशैः सह शिष्यवृन्दैः। क्षिति पुनानः क्रमकञ्जसङ्गैः सम्पाययन् धर्मकथाऽमृतानि ॥२५५॥ ग्रामाननेकान् विहरन्नु मेटा पार्श्वस्थिताञ्ड्रीकमलाख्यसूरिः। चन्द्रश्चकोरानिव जव्यजीवा नानन्दयामास सुसंयमीन्द्रः ॥१६॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy