________________
गरिष्ठमाचार्यमुपेयिवांस
तत्रस्थसङ्घोऽपि महोत्सवायैः। प्रावीविशस्वं पुरमईणीयम्
योगीन्द्रधोरेन्द्र-जनाऽग्रगण्यम् ॥१५३॥ स देशनां तत्र ददौ पयोद.
नादानुकृत्याऽमृततुल्यवाचा। संसारवाधूि तरितुं सुपोत
कल्पामनरूपा बहुबोधदात्रीम् ॥५४॥ ततः सुभव्यान् बहुधोपकुर्वन् ___ धर्मोपदेशैः सह शिष्यवृन्दैः। क्षिति पुनानः क्रमकञ्जसङ्गैः
सम्पाययन् धर्मकथाऽमृतानि ॥२५५॥ ग्रामाननेकान् विहरन्नु मेटा
पार्श्वस्थिताञ्ड्रीकमलाख्यसूरिः। चन्द्रश्चकोरानिव जव्यजीवा नानन्दयामास सुसंयमीन्द्रः ॥१६॥