________________
[ « ]
भुजङ्ग०
तपस्याः प्रशस्या नृशं संबभूवु
र्यशस्या वयस्याः सुमुक्तेश्च वध्वाः ।
समुत्साहवन्तो जना उत्सवश्च गुरोर्देशनानिःपुरेऽस्मिन् प्रचक्रुः ॥ २६२ ॥
चतुर्मासपश्चाइको दान रेशैः
महाराजसूरिः समाकारितः सन् ।
बोदामयासीत्सदाऽनेक शिष्यैः यशोवान् प्रविद्वान् क्षमा शान्तिमान् सः ॥
उप०
वटादयोऽपि च सङ्घवर्गः
समेतमेनं गरिमप्रकर्षम् ।
सूरीश्वरं श्री कमला निधानं
प्रवेशयामास पुरं तदेत्थम्
बेडादिवाद्यानि निनादयद्भिशिलपुनिः पुरतश्चलद्भिः ।
॥२६३॥