________________
.
मासोपवासं दधतिस्म वासिताः पौराधिपानां प्रचुरा हि योषितः ॥१४॥
इन्द्रवज्रा० नाम्नाऽथ मेनाकुँवरीति राश्यः
चम्पापुरीमागमनाय याचाम् । संघेन साकं मुनिपुङ्गवोऽसौ खीकृत्य गन्तुं सुमनायते स्म ॥१४॥
भुजङ्ग उपाध्यायवीरप्रधानविनेयः
श्यति स्म यात्रार्थमर्चिःप्रकाएमः। क्रमप्रक्रमोत्क्रान्तरेणूत्करैस्सः
पवित्रेण संघेन चम्पापुरीं वै ॥१४॥ ततस्तीर्थपं तत्र संपूज्य सूरिः
स्तवस्तोमपीयूषसुस्यन्दिपुष्पैः । चतुर्मासकार्थ वरेण्यैः पुरीयेः
वापार्थितो बरकराख्योपुरी चार४५॥