________________
[४]
उप०
पिपर्ति जन्तून्निजवत्समग्रान् क्षितीशवद्यश्चतुरङ्गलोकैः । निषेव्यते सन्ततमित्य मेनम पञ्चालपृथ्वी जनता ययाचुः
इन्द्रवशां०
सेव्यस्त्वमस्माकमथेश ! शासिता निर्देशकश्चासि वयन्तु सेवकाः । शास्या नियोज्याश्च यतोऽनुकम्पया सिक्त्वोपदेशैर्विषयं पुनीहि नः ॥ १४७ ॥
॥१४६॥
शिखरिणी०
अगांधे दुःखान्धों बत निरवलम्बे निपतिताः जवानोधेरुद्धारक ! कयमुदासोऽसि भगवन् ! त्वमेवेशो गीर्जिर्वृजिननिकरान् दर्तुमुचितः - दयालो त्वां हित्वा कतममुपयामोऽहि शरणम्