________________
[४७].
उप०
अन्यर्थनामेष निशम्य सूरिः
प्रावृदिनान्ते गमनाय बुद्धिं । चकार दीनोहरणे हि सौख्यम्
मनस्विनो नो गणयन्ति नैजम् ॥१४॥ क्रमेण नीत्वाम्बुदवासराणि .. योगीन्द्रचूडामणिरेष सरिः। प्रस्थाय तस्मादथ शिष्यवर्गः पञ्चालदेशाभिमुखं प्रतस्थे ॥१५॥
शार्दूल० धन्यं मन्यतया तृणीकृतधनैर्धर्मेषु दत्तादरैः पञ्चालैः पुलकादेहवसनैः संख्यातिगैः सादरम् आनीतैर्ध्वजिनीतुरंगनिकरैरानद्धवाद्यादिनिः ह्यम्बालानगरं विवेश मुनिरामाजेव शिष्यैस्समम्
वंश
जगत्त्रयानन्दविधायिसुंदरा : . मगएयनारीनरपूर्णसंसदि।