________________
[४०] ]]
दयाविरक्त्युज्वलरत्नभूषणाम् चकार सूरिप्रवरसुदेशनामू ॥१५२॥
उप
सूरीशितुर्वक्त्र हिमांशुभम्यात् विसृत्येरेमेंश्वमरीचिजालैः । जैनद्विजस्थानक कासिवृन्द कुमुद्रतीतिरपिकासीत्
खम्बरा०
॥१५३॥
ग्रामे ग्रामे जनेभ्यः प्रवचनमतुलं श्रावयन्नेष सूरिः प्रस्थायास्मात् प्रतापं त्रिभुवनविजयव्यग्रमुग्रं दधानः । कुर्वन्नानामतीय प्रबल बुधवरे र्वादयुद्धं गजीरं तन्त्रन् जैनेन्द्रशिष्टि पुनरपि गुजरान्वालनास्त्री पुरीमैत् ॥ १५४॥
वसंत ०
वर्षेऽधिपए नकद उहा राधे सितेहि प्रतिशम् ।