________________
[४] आनन्दसूरिगुरुवर्यपदाम्बुजस्य प्राचीकरबहुजनेद्धमहोत्सवेन ॥१५॥
महर्षिणी० झुम्पाकास्तदभिजना महोत्सवं तम्
दृष्ट्वाऽज्ञानतिमिरभास्करं विरोधात् । थात्माराममुनिकृतं श्रुतेर्द्विजेन्यः हिसोक्तरतिपरिमर्शकं ह्ययच्छन् ॥१५॥
B
उप०
सासूयवाणीनिकरैस्तथैते
विबोधयित्वा श्रुतिपक्षपातान् । विरोधवाक्यानि च सम्प्रदर्य
वादाय कौतूहलिनो ह्यकुर्वन् ॥१५॥ तदीयवाग्जालविमूढचित्ताः
विपश्चितः सूरिसमक्षमित्वा । तद्ग्रन्थसन्दर्शितवाक्प्रपञ्चाः
श्रुतौ न सन्तीति दृढं जजल्पुः ॥१५॥