________________
[४४]
उप० अनेन सूरिस्समरं विधातुम् ___ वासं चकारेव जितेश्वरारिः। विघ्नोपविध्वंसविधि वितन्वन्
शरप्रवाहैरिव गीःप्रवाहैः ॥१३या तस्योपदेशश्रवणाय ये जनाः
समागताः प्रत्यहमत्र सादरम् । मिष्टस्य तेषां दिदिशुः प्रजावनाम्
श्रशीतिकर्षेण मितस्य नायकाः ॥१०॥ साधर्मिवात्सल्यविधौ कदाचित्
सौवर्णटगुरुदेशनातः। प्रजावनां श्री चपला विदित्वा चक्रे महेन्यो दृढधर्मजावः ॥१४॥
इन्द्रवशां० सूरेर्मुखाम्लोरुहतो विनिर्गतः
व्याप्तैश्च वैराग्यपरागसंचयः