________________
[ ४ ] तीर्थेश्वरांश्चैत्यमुपेत्य सर्वे विघ्नच्छिदान्संस्तवनैर्ननाम शार्दूल०
॥१३५॥
यात्रां सूरिरसौ विधाय जुवनत्राणैकचिन्तापरः वङ्गान्पंचशताधिकानथ कुलीनानामिषत्यागिनः सत्वासत्वविवेकनासकचणव्याहार ही रखजैः कृत्वा ह्याजिमगञ्जनामकपुरं सत्रा विनैयैर्ययो
*
यत्कीर्ति नरनागदेव वनिताजेगीयमानां भृशम् · श्रुत्वाऽऽस्यां व्यजहुर्भुवं स्वयशसि ब्रह्मादयो देवताः आयान्तन्तमतीव कौतुकभरा यानिन्यिरे नागराः वानस्तुषिरैर्घनैश्च रमणीगोतैर्मनोज्ञं पुरं ॥ १३७ ॥
वसन्त ०
सूरीन्द्रवज्जलधरोऽपि शतह्रदाजिः सत्रा जगत्खरतरैः किरणैस्सुतप्तम् । निर्घोषपूर्वकमथामृतधारया वै
एयाय शीतलयितुं कृपया परीतः ॥१३॥