________________
[२७] निर्वेदपूर्णवचनैः किल लालचन्द्रम् । खिन्नं जनं मलयमारुतवकि तत्र ॥॥
शार्दूल. वर्षारात्रमथ व्यतीत्य मुनिजिस्सङ्गम्य बोरूपुरम् सूरीशोऽत्र विवेकिनेऽसितदले षष्ठीतियो कार्तिके। अङ्काजिह्मगनन्दचन्द्रकलिते वर्षे मुहूर्ते शुने । तस्मै प्रादिशति स्म लब्धिविजयेत्याख्या तथा संयमम
वंश० निशम्य वृत्तान्तमिदं समागताः
पितृष्वमृत्रातृमुखा अनन्तरम् । अवेदय चक्रन्पुरतीव मोहतः परं ह्यसौ धोरतया समाहितः ॥६॥
किं युक्त इत्थं भवतां विलापो विचिन्त्य सन्मार्गमथ प्रयाते।