SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ [२७] निर्वेदपूर्णवचनैः किल लालचन्द्रम् । खिन्नं जनं मलयमारुतवकि तत्र ॥॥ शार्दूल. वर्षारात्रमथ व्यतीत्य मुनिजिस्सङ्गम्य बोरूपुरम् सूरीशोऽत्र विवेकिनेऽसितदले षष्ठीतियो कार्तिके। अङ्काजिह्मगनन्दचन्द्रकलिते वर्षे मुहूर्ते शुने । तस्मै प्रादिशति स्म लब्धिविजयेत्याख्या तथा संयमम वंश० निशम्य वृत्तान्तमिदं समागताः पितृष्वमृत्रातृमुखा अनन्तरम् । अवेदय चक्रन्पुरतीव मोहतः परं ह्यसौ धोरतया समाहितः ॥६॥ किं युक्त इत्थं भवतां विलापो विचिन्त्य सन्मार्गमथ प्रयाते।
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy