________________
(३८)
द्रुतविलंबित कमलसूरिगुरोःकरपङ्कजे
स्ववसरोचितकृत्यविधायिनः। परमहार्दिकहर्षनरोज्वलं,
ह्यवसरे किल तत्र विदेशतः ॥३०॥ सुममसामनुपस्थितिमीयुषां
सुयमिना कियतां गृहमेधिनाम् । तदभिनन्दनपत्रमुपागमत्
प्रचुरवैद्युतपत्रमपि द्रुतम् ॥१३॥ युग्मम् तदनुसरिपदेन विजूषित
श्चिरमनदपततस्त्यजनाऽऽग्रहात् । अनिययौ स हि सूर्यपुरं वरं सगुरुको बहुमौनगणैर्वृतः ॥४०॥
उपजाति अथोपयातं नगरोपकएवं __ वितत्य सङ्घोऽपि महं महन्तम् । प्रावीविशत् श्वंपुरमईणीयं
विशिष्टवादित्रनिनादपूर्वम् ॥१४॥