________________
(३७) आचार्यवर्यः कमलादिसूरि
राचार्यमत्युच्चपदं तदाच्याम् । नृरत्नकाच्यामददात्सुविद्या
स्वगच्छन्नारोदहनकमायाम् ॥१३॥ सौराष्ट्रपञ्चालककच्छधन्व
सगुर्जरीयाऽऽगतदाक्षिणात्याः। साहस्त्रिका चूरि मुदं दधाना
व्यतानिषुः प्रोच्चजयध्वनि ते ॥१३५॥ प्रदाय चाऽऽचार्यपदं प्रहृष्ट
श्चरित्रनेतारममुं सुशीलम् । न्यसीसदत्स्वीयगरिष्ठपट्टे
गच्छाऽऽधिपत्यं व्यतरच सरिः ॥१३॥ निर्विघ्नमित्थं समुपाद्यमुष्य
समस्त जैनाऽम्बुजभास्करस्य । जवाऽब्धिमजजनतारकस्य सूर्यासनाऽऽरोहणसूत्सवो हि. ॥१३॥