________________
( ३९ )
व्याख्यानपीयूषम पूर्वमेष
सम्पाय्य सङ्कं सकलं यथेच्छम् ।
सद्बोधिबीजोद्गमनैकहेतुं
श्री लब्धिसूरिः समतीतृपद्धि ॥ १४२ ॥
श्री वीतरागोदितधर्मतत्त्वं प्रत्याद्दिकीजिर्निजदेशनाभिः । अवीविदद्भव्यजनानशेषान्
वीरकरधार्मिक नैककृत्यम् ॥१४३॥
एतत्समीपस्थबुहारिपुर्या समाययौ द्रष्टनवेन्दुवर्षे । चक्रे चतुर्मासनिवासमस्मि न्नत्याग्रहात्संघ जनस्य सूरिः ॥१४४॥ शार्दूल० अत्राऽवाचि जनाऽऽग्रहाद्भगवतीसूत्रं महापुण्यदं लोकानां समुपस्थिति प्रतिदिनं पुंसां वधूनां बहुः । श्रुत्वा श्रोत्रसुखं गुरोरनुपमंव्याख्यानमत्यादात् स्वं धन्यं परिमेनिरे बुबुधिरे धर्मस्य तत्त्वं समे ॥ १४५ ॥