________________
( ४० )
उपजाति०
तदन्तिकाऽशेषसुपत्तनेषु विहृत्य लोकान्बहुधोपकुर्वन् । नयाऽऽदिसारी नगरोपवर्ति जलालपुर्यामघमाजगाम
इदत्यलोकाऽतुलनक्तिभाव मुपाश्रयाऽज्य जिनालयादिसर्वानुकूल्यं प्रविलोक्य सूर्य पुरीयविज्ञप्तिमुपेक्ष्य तस्मिन्
सङ्घाऽऽग्रहाच्छ्री कमलाऽऽदि सूरिः सुखेन तस्थौ कियतो दिनानि ।
॥१४६॥
॥ १४७ ॥
चरित्रनेता गुरुपादसेवां
कुर्वन्ददौ धार्मिक देशनां च ॥ १४८॥ युग्मम् व्रतविलम्बित
०
कमलसूरिगुरोर्जरयो त्थितं शरमुनिप्रमिताऽऽब्दमुपेयुषः । प्रतिदिनं ववृधे तनुबाधनं
तदपि नैव जहौ निजकर्म सः ॥१४९॥