SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ( ४० ) उपजाति० तदन्तिकाऽशेषसुपत्तनेषु विहृत्य लोकान्बहुधोपकुर्वन् । नयाऽऽदिसारी नगरोपवर्ति जलालपुर्यामघमाजगाम इदत्यलोकाऽतुलनक्तिभाव मुपाश्रयाऽज्य जिनालयादिसर्वानुकूल्यं प्रविलोक्य सूर्य पुरीयविज्ञप्तिमुपेक्ष्य तस्मिन् सङ्घाऽऽग्रहाच्छ्री कमलाऽऽदि सूरिः सुखेन तस्थौ कियतो दिनानि । ॥१४६॥ ॥ १४७ ॥ चरित्रनेता गुरुपादसेवां कुर्वन्ददौ धार्मिक देशनां च ॥ १४८॥ युग्मम् व्रतविलम्बित ० कमलसूरिगुरोर्जरयो त्थितं शरमुनिप्रमिताऽऽब्दमुपेयुषः । प्रतिदिनं ववृधे तनुबाधनं तदपि नैव जहौ निजकर्म सः ॥१४९॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy