SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ (४१) उपजाति० कालं समेतं ह्यवगत्य लक्षणैः सदैव सद्ध्यानमसौ विधातुम् । प्रववृते योगिवरो विमोहः स्वश्रेयसे निर्मलकान्तिजाक्सः ॥१५॥ छगुणाष्ट-नन्द-क्षितिवत्सरीये माघेऽसिते गौरतिथौ निशादी। समाधिना कायममुं विहाय दिवं जगामाऽतुलसौख्यमीप्सुः ॥१५॥ निर्वाणमाप्ते सुगुरावमुष्मिन् परोपकर्तृप्रथमे जगत्याम् । शोकान्धकारः सहसैव लोके . ___ समाविरासीदनिवारणीयः ॥१५॥ दिव्यं विमानं विरचय्य तत्र शवं तदीयं विनिधाय भक्त्या। महोत्सवेनैतदशेषलोका उद्वाह्य निन्युर्विधिना श्मशाने ॥५३॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy