SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ [ ५७ ] दोषं कदापीति न चैतकावितः तत्याज सूरिस्तमपि प्रकृष्टधीः ॥ २८२ ॥ शिख० धनाढ्यो दीनो वा प्रभुरपि सुहृद्वाथ जनकः सतीयों वा बन्धुः प्रियतमविनेयो वरमतिः । मृषात्वं यः कोऽपि श्रयति यदि वे रिसुरपः प्रतीकारं तं मेलयति नहि हित्वा समुदये विजयनेमिमुनीन्द्रमुखा इदम् श्रुतिपथं परमाएकलिका अपि । अथ विधाय मुनीश्वरमेतकम वरगुणं प्रशशंसुरतीव वै वंशस्थ० ॥१८३॥ व्यजूषयक पुरेषु संचरन् वटोदरापत्तनमेष सूरिराट् । दरिद्रसाङ्केन्दुमिते हि वत्सरेऽ करोच्चतुर्मासकमाग्रहान्नृपाम् ॥ १८४ ॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy