________________
[ ५७ ] दोषं कदापीति न चैतकावितः
तत्याज सूरिस्तमपि प्रकृष्टधीः ॥ २८२ ॥ शिख० धनाढ्यो दीनो वा प्रभुरपि सुहृद्वाथ जनकः सतीयों वा बन्धुः प्रियतमविनेयो वरमतिः । मृषात्वं यः कोऽपि श्रयति यदि वे रिसुरपः प्रतीकारं तं मेलयति नहि हित्वा समुदये
विजयनेमिमुनीन्द्रमुखा इदम्
श्रुतिपथं परमाएकलिका अपि ।
अथ विधाय मुनीश्वरमेतकम वरगुणं प्रशशंसुरतीव वै
वंशस्थ०
॥१८३॥
व्यजूषयक पुरेषु संचरन् वटोदरापत्तनमेष सूरिराट् ।
दरिद्रसाङ्केन्दुमिते हि वत्सरेऽ करोच्चतुर्मासकमाग्रहान्नृपाम् ॥ १८४ ॥