________________
[५८]
उप० सुदेशनां भव्यनृणां वितन्वन्
सुष्कर्मसंधुक्षणरिदक्षाम्। सन्मङ्गलोदग्रतरप्रजावः
धर्मोन्नतिं चारु चकार सूरिः ॥१५॥ ततोऽङ्कषएनन्दमृगाङ्कवर्षे
खंजातपुर्या जनताग्रहेण ॥ वर्षर्तुवासं शुजदेशनातो ह्यनीनयद्धर्मधुरंधरस्सः ॥६॥
वसन्त श्रीवीरवाचकमुनिप्रमुखान्वितोऽतः __ निर्गत्यच प्रसृमरद्युतिभासमानः । प्रज्ञाबलार्जितयशास्सततं दयाः
सौराष्ट्रनीवृति सुखं चलतिस्म सूरिः॥१७॥ यत्र यत्र मुनिरेष समागात् तत्र जव्यजनता मुनिमेनम् ।