________________
[५९] रक्षितुं किमुदितो जवजन्तूनू
गौतमोऽन्य इति वीदय तु मेने ॥१॥
उप०
दृग्गोचरीकर्तुमय प्रतस्थे
पुरादमुष्मास हि जव्यलोकैः ॥ शत्रुजयं शैलपतिं विनेत्तुं षम्वर्गमुच्चैरिव वैरिणां जवात् ॥१७॥
भुजङ्ग०. अथागत्य शैलं प्रमोदेन सर्वैः
निपीयोबसन्नेत्रपत्रैरलम्नि। मुमुकुर्दि याहक्सुखं मोक्षपुर्याः जुवि द्वारमासाद्य ताइक्सुखं वै ॥१०॥
वसन्त थारुह्य जूधरमणिं मुनिपुङ्गवोऽथ · शीतांशुकान्तमणिरत्नगणैः प्रणीतम् । स्वाराम्कुबेरनवनान्युपदासयन्तं
जे युगादिजिनमन्दिरमुत्तमं सः ॥१५॥