________________
(४४)
पुरप्रवेशे कमनीयमुत्सवं सूरीश्वरस्याऽस्य महीयसो हि । अचर्करीद्धार्मिक सर्वसङ्घः उपादिशत्सूरिवरोऽथ धर्मम्
स्थितश्चतुर्मासमिव सर्वाऽत्यन्ताऽऽगहादेष महाविपश्चित् ।
सुश्रावकाऽऽवश्यकधर्मनेदानदीदृशन्मिष्टगिरा मुनीन्द्रः
प्रजावके तत्सुगुरोरमोघ महोपदेशान् परयाऽतिजक्त्या ।
याकर्णयन्तः प्रतिघत्रमत्र
प्रजावनाः श्रीफलमोदकादेः
॥१६॥
॥१६३॥
॥१६४॥
तपांसि घोराणि बहूनि चक्रुः व्रतानि चाऽऽडुर्नियमाननेकान् ।
उपाश्रयेष्वाईत मन्दिरेषु
जीवाऽनुकम्पाऽऽदिषु भूरि दानम् ॥ १६५ ॥