________________
चरित्रनेता तत एष सूप
देशैरमोधैः पुरवासिसद्धैः। छत्रों सुरम्यां निरमीमपत्तैः
चितोपरिष्टात्कमनीयशैलैः ॥१५॥ तस्यां सुचैत्येऽपिच सद्गुरूणां
बिम्बं सुजव्यं वरपाके हि। अतिष्ठपञ्चारुमहामहेन
समागताऽसंख्यजनेषु सत्सु ॥१५॥ यष्टाऽङ्कपृथ्वीमितहायनेऽसा
वध्यूषिवान् सूर्यपुरं सशिष्यः। वर्षतुकालं जनतानुरोधाद्
वरीवृषन् धार्मिकदेशनाच्यः ॥१६॥ मुम्बापुरी श्रेष्ठिपुरःसराणा
मत्याग्रहादेष चरित्रनेता। सत्रा सुशिष्यैर्बहुजिः सुविझै
राजग्मिवांस्तत्र सुखेन सूरिः ॥१६॥ ४ १९८३.