________________
शालिनी प्रत्याख्यानं चाऽपि लोका लघुश्च ___ कृत्यं धम्ये सर्वलोकप्रशस्यम् । चातुर्मास्ये लब्धिसूरीश्वरस्य धर्मोन्नत्यं चेत्थमैषिष्ट नित्यम् ॥१६६॥
उपजाति० संसारवरस्यविकाशकारी
माकर्य चैतद्गुरुदेशनां हि । तारुण्यभाजः सुजना हि सप्त
दीदार्थमुत्का अजवंस्तदानीम् ॥१६॥ नगीननाश्त्यजिधानजाज
जीवाऽजिधष्ठिवराऽऽग्रहेण । अन्धेरिनाम्नी नगरीमियाय
श्रीलब्धिसूरिः सह शिष्यवर्गः ॥१६॥ नानद्यमानैः पटहाऽऽदिवायैः
सुसजितस्त्रीगणरम्यगीतैः। श्राद्धैः सहस्रर्जयनादमुच्चैः
कुर्वद्भिरत्युग्रमहोत्सवेन ॥१६॥