________________
प्रवेशयामास समस्तसङ्को
महान्तमेनं यमिनां वरिष्ठम् । श्रथाऽददात्सरिवरः सुरम्य
सद्देशनां सर्वजनप्रशस्याम् ॥१०॥ दीक्षाऽऽदिनानाविध धर्मकार्य
मजूदमुष्मिन् गुरुपाणिपद्मात् । अमन्दमानन्दमधुश्च लोका धर्मोपदेशाऽमृतमस्य पीत्वा ॥११॥
वसन्ततिलका० आकारि राधनपुरात्परियास्यमान
श्रीसङ्घकेन सह गन्तुमयं महीयान् । 'जीवाऽजिधेन विमलाचलतीर्थयात्री कारिष्यता गुरुवरो बहुनाऽऽग्रहेण ॥१७॥
उपजाति ततःप्रधीः सरिवरः सशिष्य ___ श्चक्रे विहारं पुतमेव तस्मात् । १ जीवाभाइ प्रतापसीह.