________________
समागतोऽसिमडीनगर्या
मीमेल चाऽत्रैव समस्तसङ्घम् ॥१३॥ राजानमत्रत्यमनेकयुक्त्या
जीवाऽनुकम्पाविषयोपरिष्टात् । उपादिशन्नाईतधर्मतत्व मेनं यथावत्समबूबुधच्च
॥९ ॥ ततः प्रयातः प्रतिपत्तनादौ ___धर्मोपदेशैर्बहुधोपकुर्वन् । श्री संझपने तपनायमानः
शत्रुञ्जयं तीर्थमसावयासीत् ॥१५॥ प्रावीविशञ्चैतममुं विशिष्टा
चार्येषु चूडामणितामुपेतम् । नानद्यमानः सकलैः सुवायै
र्जनैरमेयैः पुरि सङ्घवर्गः ॥१७॥ भवप्रवाहाऽपहदेशनाजिः
सुधोपमानिर्मुनिराजवर्यः।